You can access the distribution details by navigating to My Print Books(POD) > Distribution
कोऽहमिति – अहं कः इति मूलप्रश्नः
कोऽहमिति मूलप्रश्नः—"अहं कः?"—एष प्रश्नः जीवनस्य कस्यचित् चरणे, कस्यचित् कारणेन, पुनः पुनः चेतसि स्पन्दयति, द्वारं हन्ति च।
किन्तु वयं तु विपरीतं कुर्मः—स्वयं विहाय बहिःस्थितेषु पदेषु पदार्थेषु च एव अध्ययनं कुर्मः, स्वस्य तु स्वरूपज्ञानं पुनः पुनः विलम्बयामः।
यदि मनुष्यः स्वस्वरूपं यथार्थतया विज्ञायेत, तर्हि न केवलं तस्य जीवनं परिवर्तेत, अपि तु सर्वेषां प्राणिनां जीवनं अपि शोभनतरं सुखमयं च स्यात्।
आगच्छामः, कोऽहमिति—"अहं कः?"—इत्येतत् सरलशब्दैः मानचित्रैः सह अवगन्तुं प्रयतामहे।
Currently there are no reviews available for this book.
Be the first one to write a review for the book कोऽहम्? अहं कः?.